Yograj Guggul
₹ 2,350 / Piece
भारत भैषज्य रत्नाकर
चित्रकं पिप्पलीमूलं यमानी कारवी तथा । विडङ्गान्यजमोदा च जीरकं सुरदारु च ॥
चव्येला सैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम्। त्रिफला मुस्तकं व्योषं त्वगुशीरं यवाग्रजम् ॥
तालीशपत्रं पत्रञ्श्च श्लक्ष्णचूर्णानि कारयेत् । यावन्त्येतानि चूर्णानि तावन्मात्रन्तु गुग्गुलुम् ॥ सम्मर्द्य सर्पिषा गाढं स्निग्वे भाण्डे निधापयेत्। अतो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि ॥
योगराज इति ख्यातो योगोऽयममृतोपमः ।
आमवाताढयवातादीन् क्रिमिदुष्टव्रणानि च ॥ प्लीहगुल्मोदरानाहदुर्नामानि विनाशयेत् ।
अग्निश्च कुरुते दीप्तं तेजोवृद्धिं बलं तथा ।। वातरोगान् जयत्येष सन्धिमज्जगतानपि ।।
Ingredients:
Each Tablet prepared from:
Chitrak (Plumbago zeylanica) 6.73 mg
Pipplimul (Piper longum) 6.73 mg
Ajavayan (Trachyspermum ammi) 6.73 mg
Saunf (Foeniculum vulgare) 6.73 mg
Ajmoda (Apium leptophyllum) 6.73 mg
Jeerak (Cuminum cyminum) 6.73 mg
Devdar (Cedrus deodara) 6.73 m
Vacha (Acarus calamus) 6.73 mg
Sukshmaila (Elettaria cardamomum) 6.73 mg
Saindhav 6.73 mg
Rasna (Pluchea lanceolata) 6.73 mg
Gokshur (Tribulus terrestris) 6.73 mg
Dhanyaka (Coriandrum sativum) 6.73 mg
Haritaki (Terminalia chebula) 6.73 mg
Bibhitaki (Terminalia belerica) 6.73 mg
Amalaki (Emblica officinalis) 6.73 mg
Musta (Cyperus rotundus) 6.73 mg
Shunthi (Zingiber officinale) 6.73 mg
Marich (Piper nigru) 6.73 mg
Pippli (Piper longum) 6.73 mg
Twak ( Cinnamomum zeylanicum) 6.73 mg
Ushir (Vetiveria zizanioides) 6.73 mg
Yavkshar 6.73 mg
Talispatra (Abies webbiana) 6.73 mg
Tvakpatra (Cinnamomum tamala) 6.73 mg
Sh. Guggul (Commiphora mukul) 175 mg
Indication and Dose:
1 -2 tablets 2 - 3 times a day, before or after food or as directed by Physician.
Information is for Registered Medical Practitioner Only